संस्कृते शनि चालीसा | Shree Shani Chalisa in Sanskrit 

संस्कृतभाषायां शनिचालसा (Shani Chalisa in Sanskrit) हिन्दुधर्मस्य भक्तिगीतेषु महत्त्वपूर्णं स्थानं धारयति । लयात्मके सुरीले च संस्कृतभाषायां रचिता एषा हिन्दुपौराणिककथानां शक्तिशालिनां आकाशदेवतानां मध्ये एकस्य भगवतः शनिस्य (शनि) कृते समर्पिता चत्वारिंशत्पदप्रार्थना अस्ति। “चालीसा” इति शब्दः चत्वारिंशत् श्लोकयुक्तां रचनां निर्दिशति, शनिचालीसा च तीव्रस्तुतिः अस्ति, आशीर्वादार्थं, रक्षणार्थं, क्लेशानां निराकरणार्थं च भगवान् शनिस्य आह्वानं करोति । संस्कृत में शनि चालीसा … Read more