संस्कृते शनि चालीसा | Shree Shani Chalisa in Sanskrit 

Spread the love

संस्कृतभाषायां शनिचालसा (Shani Chalisa in Sanskrit) हिन्दुधर्मस्य भक्तिगीतेषु महत्त्वपूर्णं स्थानं धारयति । लयात्मके सुरीले च संस्कृतभाषायां रचिता एषा हिन्दुपौराणिककथानां शक्तिशालिनां आकाशदेवतानां मध्ये एकस्य भगवतः शनिस्य (शनि) कृते समर्पिता चत्वारिंशत्पदप्रार्थना अस्ति। “चालीसा” इति शब्दः चत्वारिंशत् श्लोकयुक्तां रचनां निर्दिशति, शनिचालीसा च तीव्रस्तुतिः अस्ति, आशीर्वादार्थं, रक्षणार्थं, क्लेशानां निराकरणार्थं च भगवान् शनिस्य आह्वानं करोति ।

संस्कृत में शनि चालीसा (Shani Chalisa in Sanskrit) हिंदू धर्म के भक्ति भजनों में एक महत्वपूर्ण स्थान रखती है। लयबद्ध और मधुर संस्कृत भाषा में रचित, यह हिंदू पौराणिक कथाओं में शक्तिशाली खगोलीय देवताओं में से एक, भगवान शनि (शनि) को समर्पित एक चालीस-पद्य प्रार्थना है। “चालीसा” शब्द चालीस छंदों वाली एक रचना को संदर्भित करता है, और शनि चालीसा में आशीर्वाद, सुरक्षा और परेशानियों के निवारण के लिए भगवान शनि की गहन स्तुति और अपील की गई है।

एषा पवित्ररचना पूज्यः साधुः गोस्वामी तुलसीदासः लिखिता इति मन्यते । तुलसीदासः १६ शताब्द्याः प्रमुखः साधुः, कविः, दार्शनिकः च आसीत्, यः स्वस्य मैग्नम ओपस् रामचरितमानसस्य कृते प्रसिद्धः आसीत् । भक्तिसारं गृहीत्वा स्वसाहित्यकृतीनां माध्यमेन सुन्दरं अभिव्यक्तुं तस्य असाधारणं सामर्थ्यं आसीत् । शनि चालीसा तस्य कलमस्य परिणामः अस्ति।

माना जाता है कि यह पवित्र रचना पूज्य संत “गोस्वामी तुलसीदास” द्वारा लिखी गई थी। तुलसीदास 16वीं सदी के एक प्रमुख संत, कवि और दार्शनिक थे, जो अपनी महान कृति रामचरितमानस के लिए जाने जाते हैं। उनमें भक्ति के सार को पकड़ने और उसे अपनी साहित्यिक कृतियों के माध्यम से खूबसूरती से व्यक्त करने की असाधारण क्षमता थी। शनि चालीसा उनकी कलमकारी की देन है।

Benefits of Chanting Shani Chalisa in Sanskrit: 

संस्कृतेन शनिचालीसा (Shani Chalisa in Sanskrit) जपेन भक्तानाम् अनेकाः लाभाः भवन्ति इति विश्वासः अस्ति । भगवान् शनिः प्रायः न्याय्यः न्याय्यः च देवः इति गण्यते, यः स्वकर्मणां शुभाशुभफलदानस्य उत्तरदायी भवति । शनिचालिसस्य नियमितपाठेन भगवान् शनिः प्रसन्नः भवति, तस्मात् व्यक्तिस्य ज्योतिषस्य चार्टे शनिस्य दुष्टप्रभावः न्यूनीकरोति इति विश्वासः अस्ति । कष्टानां रक्षणं, विभिन्नक्षेत्रेषु विघ्नानां न्यूनीकरणं, आध्यात्मिकवृद्धिं च प्रवर्धयति इति विश्वासः अस्ति ।

माना जाता है कि संस्कृत में शनि चालीसा (Shani Chalisa in Sanskrit) का जाप करने से भक्तों को अनेक लाभ मिलते हैं। भगवान शनि को अक्सर एक न्यायप्रिय और निष्पक्ष देवता माना जाता है, जो किसी के अच्छे और बुरे दोनों कार्यों के फल देने के लिए जिम्मेदार होते हैं। ऐसा माना जाता है कि शनि चालीसा का नियमित पाठ भगवान शनि को प्रसन्न करता है, जिससे व्यक्ति के ज्योतिषीय चार्ट में शनि के हानिकारक प्रभावों को कम किया जा सकता है। ऐसा माना जाता है कि यह कठिनाइयों से सुरक्षा प्रदान करता है, जीवन के विभिन्न क्षेत्रों में बाधाओं को कम करता है और आध्यात्मिक विकास को बढ़ावा देता है।

अपि च शनिचालिसस्य संस्कृतश्लोकेषु (Shani Chalisa in Sanskrit) एकः अद्वितीयः ध्वन्यात्मकः गुणः अस्ति यः पाठकस्य मनसि शरीरे च सकारात्मकं प्रभावं जनयति इति कथ्यते । श्लोकानां लयात्मकपाठेन सामञ्जस्यानुनादः उत्पद्यते, येन शान्तिः, शान्तिः च भावः भवति इति विश्वासः अस्ति । श्लोकैः सह मूलसंस्कृतरूपेण संलग्नाः भूत्वा भक्ताः न केवलं भगवन्तं शनीं नमनं कुर्वन्ति, अपितु अस्याः प्राचीनभाषायाः सुरीलस्पन्दनेषु अपि निमग्नाः भवन्ति, येन तेषां आध्यात्मिक-अभ्यासेन सह गहनतरः सम्बन्धः विकसितः भवति ।

इसके अलावा, शनि चालीसा के संस्कृत (Shani Chalisa in Sanskrit) छंदों में एक अद्वितीय ध्वन्यात्मक गुण होता है जिसके बारे में कहा जाता है कि इसका पाठ करने वाले के मन और शरीर पर सकारात्मक प्रभाव पड़ता है। ऐसा माना जाता है कि छंदों का लयबद्ध उच्चारण एक सामंजस्यपूर्ण प्रतिध्वनि पैदा करता है, जिससे शांति और शांति की भावना पैदा होती है। अपने मूल संस्कृत रूप में छंदों के साथ संलग्न होकर, भक्त न केवल भगवान शनि को श्रद्धांजलि अर्पित करते हैं, बल्कि इस प्राचीन भाषा के मधुर स्पंदनों में भी डूब जाते हैं, जिससे उनकी आध्यात्मिक अभ्यास के साथ गहरा संबंध विकसित होता है।

Shree Shani Chalisa in Sanskrit PDF

|| दोहा ||

जय गणेश गिरिजा सुवन, मंगल करण कृपाल।
उत्पीडितानां दुःखं हरतु, किजै नाथ निहाल।

जय जय श्री शनिदेव प्रभु, सुन्हू विनय महाराज।
मम शरीरे दयां करोमि, प्रजानां लज्जां धारयामि।

|| चौपा ||

जयति जयति शनि देव दयाला।
कर्तः सदा भक्तस्य अनुसरणं करोति।

चारि भुज, तनु श्याम विराजाई।
रतनमुकुटप्रतिमा ललाटं शोभते ।

परमं विशालं ललितं शूलम्।
कुटिलदृष्टिः

कुण्डल श्रावण तेजस्वी।
हिय माल मुक्तान मणि दिमके ॥

गदा त्रिशूल कुठारम् ।
क्षणं भङ्गं कुर्मः, अरिहिं मारयामः।

पिंगल, कृष्ण, छाया नंदन।
यम, कोनास्थ, रौद्र, दुखभंजन।

सौरी, मन्द, शनि, दशनाम।
सर्वं कार्यं भानुपुत्रेण पूजितम्।

गच्छ किन्तु ईश्वरः प्रसन्नः अस्ति।
रङ्कुन राव करिं क्षण महि ॥

पर्वतस्य तृणं दर्शनीयं दृश्यम् अस्ति।
त्रिनाहुं पर्वतं क्षिपन्।

राज मिलत बन रामहिन दिनहायो।
केइकेइहुन् मनः हरि लिन्हायो।

बन्हुन्-नगरे वञ्चना दृष्टा ।
मातु जानकी अपहृता।

लखनहिं शक्ति विकल करिदर।
मचिगा दल इत्यत्र आक्रोशः।

रावणस्य वेगं मनः च उन्मत्तम्।
रामचन्द्रेण सह वैरं वर्धितम्।

दीप कीट करी कञ्चन लंका।
बजरंग बीर के दंश ॥

नृप विक्रम पर तुही पगु धारा।
चित्रं मयूरेण निगलितम्।

हारः अपहृतः आसीत् ।
तव हस्तौ पादौ च भयभीतः।

गुरुस्थितिः दुष्टा इति दर्शिता आसीत् ।
गृहे एव तैलचूर्णकं चालयितुं प्राप्नुवन्तु।

विनय राग दीपक महा किन्हयो।
अथ भगवान् प्रसीदति, दरिद्राणां सुखम्।

हरिशचन्द्र नृप नारी बीकानी।
त्वं गुम्बजगृहं जलेन पूरितवान्।

तथापि नलिकायां दशा सिरानी।
भुञ्जी-मीन जले प्लवते।

यदा श्री शंकरः क्षेत्रं गतः।
पार्वती सती कृता ।

किञ्चित् एव कृतं भविष्यति।
गौरीसुत् सीसः आकाशे उड्डीयत।

भवतः स्थितिः पाण्डवस्य उपरि भ्राता अस्ति।
शेष द्रौपदी उद्धृता स्यात्।

कौरवस्य अपि शीघ्रं मारितवान्।
युद्ध महाभारत कारी दर्यो॥

रवि, ​​महाक्षणस्य मुखं कुत्र अस्ति ?
तत् गृहीत्वा पाटलं प्रति कूर्दतु।

शेष देव-लखी आग्रह आनयत्।
रविः दीपात् मुक्तः अभवत् ।

वाहनस्य सप्त सुजनाः प्रभुः।
विश्व विशाल कण्ठ मृग स्वाना।

जम्बुक सिंह आदि नख।
अतः ज्योतिषः किं कथ्यते ?

यार्डवाहनं लक्ष्मीगृहमागच्छेत्।
सुखं धनं च प्रयच्छामः।

कण्ठ हारं करइ बहु कजा।
सिंह सिद्धकर राज समाज ॥

जम्बुकं बुद्धिं नाशयति।
मृगाः दुःखं ददति प्राणान् हन्ति |

यदा भगवान् हंसः सवारः भवति।
चोर्यादिभयं गुरुः ।

इदं नाम चतुस्त्रिंशत् सोपानम् अस्ति।
सुवर्णं लोहं रजतं ताम्रं च |

यदा भगवता लोहपादेषु आगच्छति।
धनं सम्पत्तिं च नाशयिष्यति।

समं ताम्रं रजतं शुभम् |
सुवर्णं सर्वं सुखं मङ्गलं गुरुम्।

य इदं शनिचरितं नित्यं गायति।
कदाचित् स्थितिः दुष्टतमा भवति, भवन्तः पीडिताः भवन्ति।

अद्भुत नाथ शो लीला।
शत्रुस्य मद्यपानं मुक्तं कुरु।

यः पण्डितः उपयुक्तः आसीत् सः आहूतः।
शनिग्रहः यथाविधि शान्तः अभवत् ।

शनि दिन पीपल जल अर्पण।
गहनदानेन बहवः सुखाः प्राप्यन्ते।

कहते राम सुन्दर प्रभु दास।
शनि सुमिरत सुख ज्योतिः ॥

|| दोहा ||

शनैश्चर देव को पाठ, कि भक्तों सज्ज हों।
चत्वारिंशत् दिवसान् पाठं कुर्वन्, समुद्रस्य पारम्।

संस्कृते शनि चालीसा | Shree Shani Chalisa in Sanskrit PDF Download 

Shree Shani Chalisa mp3 Download

Also Download Shree Shani Chalisa PDF in Other Languages

संस्कृत में शनि चालीसा के बोल | Shree Shani Chalisa Lyrics in Sanskrit 

Shani Chalisa Lyrics in Sanskrit 

The Significance of Shani Chalisa in Sanskrit 

शनिचालीसा हिन्दु-आध्यात्मिकतायां महत्त्वपूर्णं स्थानं धारयति, स्वजीवनस्य पक्षेषु तस्य शक्तिशालिनः प्रभावस्य कृते पूज्यः अस्ति । शनिग्रहेण सह सम्बद्धदेवताय भगवान् शनिदेवाय चत्वारिंशत् श्लोकैः युक्तं एतत् भक्तिगीतं आशीर्वादं प्राप्तुं, आव्हानानि न्यूनीकर्तुं, स्वस्य कर्मयात्रायाः वर्धनार्थं च अत्यन्तं भक्त्या पाठ्यते।

शनि चालीसा हिंदू आध्यात्मिकता में एक महत्वपूर्ण स्थान रखती है और किसी के जीवन के पहलुओं पर इसके शक्तिशाली प्रभावों के लिए पूजनीय है। शनि ग्रह से जुड़े देवता, भगवान शनि को समर्पित चालीस छंदों से युक्त, इस भक्ति भजन को आशीर्वाद पाने, चुनौतियों को कम करने और किसी की कर्म यात्रा को बढ़ाने के लिए अत्यधिक भक्ति के साथ पढ़ा जाता है।

शनिचालीसा जपेन भगवान् शनिः प्रसन्नः भवति तथा च व्यक्तिस्य कुण्डलीयां शनिस्य कुत्सितप्रभावः न्यूनीकरोति इति विश्वासः अस्ति । अनुशासनस्य न्यायस्य च प्रतीकत्वेन सह भगवान् शनिः कर्मऋणात् उत्पद्यमानैः परीक्षैः, कष्टैः च सह सम्बद्धः अस्ति । चालिसा एतेषां नकारात्मकप्रभावानाम् निष्प्रभावीकरणे सहायकं भवति, सद्भावं कल्याणं च प्रवर्धयति इति विश्वासः अस्ति ।

माना जाता है कि शनि चालीसा का जाप करने से शनिदेव प्रसन्न होते हैं और व्यक्ति की कुंडली में शनि के दुष्प्रभाव कम हो जाते हैं। अनुशासन और न्याय का प्रतीक होने के साथ-साथ भगवान शनि कर्म ऋणों से उत्पन्न होने वाले परीक्षणों और कठिनाइयों से भी जुड़े हुए हैं। माना जाता है कि चालीसा इन नकारात्मक प्रभावों को बेअसर करने, सद्भाव और कल्याण को बढ़ावा देने में मदद करती है।

चालिसस्य लयात्मकपाठेन भक्तस्य परितः सकारात्मकं वातावरणं निर्मीयते इति विश्वासः अस्ति, येन तेषां जन्मपत्रिकायां शनिस्य स्थितिः प्रतिकूलप्रभावात् तेषां रक्षणं भवति धैर्यं, सहनशक्तिं, जीवनस्य आव्हानानां प्रति सन्तुलितदृष्टिकोणं च वर्धयति इति कथ्यते ।

माना जाता है कि चालीसा का लयबद्ध पाठ भक्त के चारों ओर एक सकारात्मक वातावरण बनाता है, जो उन्हें उनकी जन्म कुंडली में शनि की स्थिति के प्रतिकूल प्रभावों से बचाता है। यह जीवन की चुनौतियों के प्रति धैर्य, सहनशक्ति और संतुलित दृष्टिकोण को बढ़ाने के लिए भी कहा जाता है।

सादेसतीयाः कालखण्डे भक्ताः प्रायः शनिचालसां प्रति गच्छन्ति, यत् जीवनस्य एकः चरणः भवति यदा जन्मचन्द्रस्य उपरि शनिस्य पारगमनस्य कारणेन तस्य प्रभावः विशेषतया प्रबलः भवति अस्मिन् काले चालीसापाठेन अस्मिन् चरणे सम्बद्धाः कष्टाः न्यूनीभवन्ति, परिवर्तनं च भवति इति विश्वासः अस्ति ।

भक्त अक्सर साढ़े साती की अवधि के दौरान संस्कृते शनि चालीसा (Shani Chalisa in Sanskrit) की ओर रुख करते हैं, जो किसी के जीवन का एक ऐसा चरण होता है जब जन्म के चंद्रमा पर पारगमन के कारण शनि का प्रभाव विशेष रूप से मजबूत होता है। माना जाता है कि इस दौरान चालीसा का पाठ करने से इस चरण से जुड़ी कठिनाइयां कम हो जाती हैं और परिवर्तन आता है।

समग्रतया शनिचालिसायाः महत्त्वं कठिनसमये व्यक्तिनां मार्गदर्शनं, आन्तरिकशक्तिं प्रदातुं, आध्यात्मिकवृद्धिं च प्रवर्तयितुं क्षमतायां निहितम् अस्ति अस्याः प्रार्थनायाः माध्यमेन भगवान् शनिस्य आशीर्वादं याचयित्वा भक्तः सदाचारस्य, लचीलतायाः, सकारात्मककर्मस्य च जीवनं यापयितुम् आकांक्षति ।

कुल मिलाकर, शनि चालीसा का महत्व कठिन समय में व्यक्तियों का मार्गदर्शन करने, आंतरिक शक्ति प्रदान करने और आध्यात्मिक विकास को बढ़ावा देने की क्षमता में निहित है। इस प्रार्थना के माध्यम से भगवान शनि का आशीर्वाद मांगकर, भक्त सदाचार, लचीलेपन और सकारात्मक कर्म का जीवन जीने की आकांक्षा रखते हैं।

Leave a Comment